Original

वैशंपायन उवाच ।एवमुक्त्वा ततः कृष्णामुवाह स घटोत्कचः ।पाण्डूनां मध्यगो वीरः पाण्डवानपि चापरे ॥ ७ ॥

Segmented

वैशम्पायन उवाच एवम् उक्त्वा ततः कृष्णाम् उवाह स घटोत्कचः पाण्डूनाम् मध्य-गः वीरः पाण्डवान् अपि च अपरे

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततः ततस् pos=i
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
उवाह वह् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
मध्य मध्य pos=n,comp=y
गः pos=a,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अपि अपि pos=i
pos=i
अपरे अपर pos=n,g=m,c=1,n=p