Original

घटोत्कच उवाच ।धर्मराजं च धौम्यं च राजपुत्रीं यमौ तथा ।एकोऽप्यहमलं वोढुं किमुताद्य सहायवान् ॥ ६ ॥

Segmented

घटोत्कच उवाच धर्मराजम् च धौम्यम् च राज-पुत्रीम् यमौ तथा एको अपि अहम् अलम् वोढुम् किम् उत अद्य सहायवान्

Analysis

Word Lemma Parse
घटोत्कच घटोत्कच pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
pos=i
धौम्यम् धौम्य pos=n,g=m,c=2,n=s
pos=i
राज राजन् pos=n,comp=y
पुत्रीम् पुत्री pos=n,g=f,c=2,n=s
यमौ यम pos=n,g=m,c=2,n=d
तथा तथा pos=i
एको एक pos=n,g=m,c=1,n=s
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s
अलम् अलम् pos=i
वोढुम् वह् pos=vi
किम् pos=n,g=n,c=1,n=s
उत उत pos=i
अद्य अद्य pos=i
सहायवान् सहायवत् pos=a,g=m,c=1,n=s