Original

स्कन्धमारोप्य भद्रं ते मध्येऽस्माकं विहायसा ।गच्छ नीचिकया गत्या यथा चैनां न पीडयेः ॥ ५ ॥

Segmented

स्कन्धम् आरोप्य भद्रम् ते मध्ये ऽस्माकम् विहायसा गच्छ नीचिकया गत्या यथा च एनाम् न पीडयेः

Analysis

Word Lemma Parse
स्कन्धम् स्कन्ध pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
ऽस्माकम् मद् pos=n,g=,c=6,n=p
विहायसा विहायस् pos=n,g=n,c=3,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
नीचिकया नीचिका pos=n,g=f,c=3,n=s
गत्या गति pos=n,g=f,c=3,n=s
यथा यथा pos=i
pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
pos=i
पीडयेः पीडय् pos=v,p=2,n=s,l=vidhilin