Original

कृष्णायास्तत्र पश्यन्तः क्रीडितान्यमरप्रभाः ।विचित्राणि नरव्याघ्रा रेमिरे तत्र पाण्डवाः ॥ ४३ ॥

Segmented

कृष्णायास् तत्र पश्यन्तः क्रीडितानि अमर-प्रभाः विचित्राणि नर-व्याघ्राः रेमिरे तत्र पाण्डवाः

Analysis

Word Lemma Parse
कृष्णायास् कृष्णा pos=n,g=f,c=6,n=s
तत्र तत्र pos=i
पश्यन्तः दृश् pos=va,g=m,c=1,n=p,f=part
क्रीडितानि क्रीडित pos=n,g=n,c=2,n=p
अमर अमर pos=n,comp=y
प्रभाः प्रभा pos=n,g=m,c=1,n=p
विचित्राणि विचित्र pos=a,g=n,c=2,n=p
नर नर pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
रेमिरे रम् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p