Original

तत्र देवान्पितॄंश्चैव तर्पयन्तः पुनः पुनः ।ब्राह्मणैः सहिता वीरा न्यवसन्पुरुषर्षभाः ॥ ४२ ॥

Segmented

तत्र देवान् पितॄंः च एव तर्पयन्तः पुनः पुनः ब्राह्मणैः सहिता वीरा न्यवसन् पुरुष-ऋषभाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
देवान् देव pos=n,g=m,c=2,n=p
पितॄंः पितृ pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
तर्पयन्तः तर्पय् pos=va,g=m,c=1,n=p,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
सहिता सहित pos=a,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
न्यवसन् निवस् pos=v,p=3,n=p,l=lan
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p