Original

भागीरथीं सुतीर्थां च शीतामलजलां शिवाम् ।मणिप्रवालप्रस्तारां पादपैरुपशोभिताम् ॥ ४० ॥

Segmented

भागीरथीम् सुतीर्थाम् च शीत-अमल-जलाम् शिवाम् मणि-प्रवाल-प्रस्ताराम् पादपैः उपशोभिताम्

Analysis

Word Lemma Parse
भागीरथीम् भागीरथी pos=n,g=f,c=2,n=s
सुतीर्थाम् सुतीर्थ pos=a,g=f,c=2,n=s
pos=i
शीत शीत pos=a,comp=y
अमल अमल pos=a,comp=y
जलाम् जल pos=n,g=f,c=2,n=s
शिवाम् शिव pos=a,g=f,c=2,n=s
मणि मणि pos=n,comp=y
प्रवाल प्रवाल pos=n,comp=y
प्रस्ताराम् प्रस्तार pos=n,g=f,c=2,n=s
पादपैः पादप pos=n,g=m,c=3,n=p
उपशोभिताम् उपशोभय् pos=va,g=f,c=2,n=s,f=part