Original

आलोकयन्तो मैनाकं नानाद्विजगणायुतम् ।हिरण्यशिखरं चैव तच्च बिन्दुसरः शिवम् ॥ ३९ ॥

Segmented

आलोकयन्तो मैनाकम् नाना द्विज-गण-आयुतम् हिरण्य-शिखरम् च एव तत् च बिन्दुसरः शिवम्

Analysis

Word Lemma Parse
आलोकयन्तो आलोकय् pos=va,g=m,c=1,n=p,f=part
मैनाकम् मैनाक pos=n,g=m,c=2,n=s
नाना नाना pos=i
द्विज द्विज pos=n,comp=y
गण गण pos=n,comp=y
आयुतम् आयुत pos=a,g=m,c=2,n=s
हिरण्य हिरण्य pos=n,comp=y
शिखरम् शिखर pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
तत् तद् pos=n,g=n,c=2,n=s
pos=i
बिन्दुसरः बिन्दुसरस् pos=n,g=n,c=2,n=s
शिवम् शिव pos=a,g=n,c=2,n=s