Original

मधुस्रवफलां दिव्यां महर्षिगणसेविताम् ।तामुपेत्य महात्मानस्तेऽवसन्ब्राह्मणैः सह ॥ ३८ ॥

Segmented

मधु-स्रव-फलाम् दिव्याम् महा-ऋषि-गण-सेविताम् ताम् उपेत्य महात्मानस् ते ऽवसन् ब्राह्मणैः सह

Analysis

Word Lemma Parse
मधु मधु pos=n,comp=y
स्रव स्रव pos=n,comp=y
फलाम् फल pos=n,g=f,c=2,n=s
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
गण गण pos=n,comp=y
सेविताम् सेव् pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
उपेत्य उपे pos=vi
महात्मानस् महात्मन् pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽवसन् वस् pos=v,p=3,n=p,l=lan
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
सह सह pos=i