Original

तत्रापश्यत्स धर्मात्मा देवदेवर्षिपूजितम् ।नरनारायणस्थानं भागीरथ्योपशोभितम् ॥ ३७ ॥

Segmented

तत्र अपश्यत् स धर्म-आत्मा देव-देवर्षि-पूजितम् नर-नारायण-स्थानम् भागीरथ्या उपशोभितम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
देवर्षि देवर्षि pos=n,comp=y
पूजितम् पूजय् pos=va,g=n,c=2,n=s,f=part
नर नर pos=n,comp=y
नारायण नारायण pos=n,comp=y
स्थानम् स्थान pos=n,g=n,c=2,n=s
भागीरथ्या भागीरथी pos=n,g=f,c=3,n=s
उपशोभितम् उपशोभय् pos=va,g=n,c=2,n=s,f=part