Original

विवेश शोभया युक्तं भ्रातृभिश्च सहानघ ।ब्राह्मणैर्वेदवेदाङ्गपारगैश्च सहाच्युतः ॥ ३६ ॥

Segmented

विवेश शोभया युक्तम् भ्रातृभिः च सह अनघ ब्राह्मणैः वेद-वेदाङ्ग-पारगैः च सह अच्युतः

Analysis

Word Lemma Parse
विवेश विश् pos=v,p=3,n=s,l=lit
शोभया शोभ pos=a,g=f,c=3,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
pos=i
सह सह pos=i
अनघ अनघ pos=a,g=m,c=8,n=s
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
वेद वेद pos=n,comp=y
वेदाङ्ग वेदाङ्ग pos=n,comp=y
पारगैः पारग pos=a,g=m,c=3,n=p
pos=i
सह सह pos=i
अच्युतः अच्युत pos=a,g=m,c=1,n=s