Original

तं शक्रसदनप्रख्यं दिव्यगन्धं मनोरमम् ।प्रीतः स्वर्गोपमं पुण्यं पाण्डवः सह कृष्णया ॥ ३५ ॥

Segmented

तम् शक्र-सदन-प्रख्यम् दिव्य-गन्धम् मनोरमम् प्रीतः स्वर्ग-उपमम् पुण्यम् पाण्डवः सह कृष्णया

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
शक्र शक्र pos=n,comp=y
सदन सदन pos=n,comp=y
प्रख्यम् प्रख्या pos=n,g=m,c=2,n=s
दिव्य दिव्य pos=a,comp=y
गन्धम् गन्ध pos=n,g=m,c=2,n=s
मनोरमम् मनोरम pos=a,g=m,c=2,n=s
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
स्वर्ग स्वर्ग pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
सह सह pos=i
कृष्णया कृष्णा pos=n,g=f,c=3,n=s