Original

दिव्यज्ञानोपपन्नास्ते दृष्ट्वा प्राप्तं युधिष्ठिरम् ।अभ्यगच्छन्त सुप्रीताः सर्व एव महर्षयः ।आशीर्वादान्प्रयुञ्जानाः स्वाध्यायनिरता भृशम् ॥ ३२ ॥

Segmented

दिव्य-ज्ञान-उपपन्नाः ते दृष्ट्वा प्राप्तम् युधिष्ठिरम् अभ्यगच्छन्त सु प्रीताः सर्व एव महा-ऋषयः आशीर्वादान् प्रयुञ्जानाः स्वाध्याय-निरताः भृशम्

Analysis

Word Lemma Parse
दिव्य दिव्य pos=a,comp=y
ज्ञान ज्ञान pos=n,comp=y
उपपन्नाः उपपद् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अभ्यगच्छन्त अभिगम् pos=v,p=3,n=p,l=lan
सु सु pos=i
प्रीताः प्री pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
आशीर्वादान् आशीर्वाद pos=n,g=m,c=2,n=p
प्रयुञ्जानाः प्रयुज् pos=va,g=m,c=1,n=p,f=part
स्वाध्याय स्वाध्याय pos=n,comp=y
निरताः निरम् pos=va,g=m,c=1,n=p,f=part
भृशम् भृशम् pos=i