Original

सोऽभ्यगच्छन्महातेजास्तानृषीन्नियतः शुचिः ।भ्रातृभिः सहितो धीमान्धर्मपुत्रो युधिष्ठिरः ॥ ३१ ॥

Segmented

सो ऽभ्यगच्छन् महा-तेजाः तान् ऋषीन् नियतः शुचिः भ्रातृभिः सहितो धीमान् धर्म-पुत्रः युधिष्ठिरः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यगच्छन् अभिगम् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
शुचिः शुचि pos=a,g=m,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s