Original

महर्षिभिर्मोक्षपरैर्यतिभिर्नियतेन्द्रियैः ।ब्रह्मभूतैर्महाभागैरुपेतं ब्रह्मवादिभिः ॥ ३० ॥

Segmented

महा-ऋषिभिः मोक्ष-परैः यतिभिः नियमित-इन्द्रियैः ब्रह्म-भूतैः महाभागैः उपेतम् ब्रह्म-वादिभिः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
मोक्ष मोक्ष pos=n,comp=y
परैः पर pos=n,g=m,c=3,n=p
यतिभिः यति pos=n,g=m,c=3,n=p
नियमित नियम् pos=va,comp=y,f=part
इन्द्रियैः इन्द्रिय pos=n,g=m,c=3,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
भूतैः भू pos=va,g=m,c=3,n=p,f=part
महाभागैः महाभाग pos=a,g=m,c=3,n=p
उपेतम् उपे pos=va,g=m,c=2,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिभिः वादिन् pos=a,g=m,c=3,n=p