Original

वैशंपायन उवाच ।भ्रातुर्वचनमाज्ञाय भीमसेनो घटोत्कचम् ।आदिदेश नरव्याघ्रस्तनयं शत्रुकर्शनम् ॥ ३ ॥

Segmented

वैशम्पायन उवाच भ्रातुः वचनम् आज्ञाय भीमसेनो घटोत्कचम् आदिदेश नर-व्याघ्रः तनयम् शत्रु-कर्शनम्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s
आदिदेश आदिश् pos=v,p=3,n=s,l=lit
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
तनयम् तनय pos=n,g=m,c=2,n=s
शत्रु शत्रु pos=n,comp=y
कर्शनम् कर्शन pos=a,g=m,c=2,n=s