Original

फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः ।सूर्यवैश्वानरसमैस्तपसा भावितात्मभिः ॥ २९ ॥

Segmented

फल-मूल-अशनैः दान्तैः चीर-कृष्ण-अजिन-अम्बरैः सूर्य-वैश्वानर-समैः तपसा भावितात्मभिः

Analysis

Word Lemma Parse
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
अशनैः अशन pos=n,g=m,c=3,n=p
दान्तैः दम् pos=va,g=m,c=3,n=p,f=part
चीर चीर pos=n,comp=y
कृष्ण कृष्ण pos=a,comp=y
अजिन अजिन pos=n,comp=y
अम्बरैः अम्बर pos=n,g=m,c=3,n=p
सूर्य सूर्य pos=n,comp=y
वैश्वानर वैश्वानर pos=n,comp=y
समैः सम pos=n,g=m,c=3,n=p
तपसा तपस् pos=n,g=n,c=3,n=s
भावितात्मभिः भावितात्मन् pos=a,g=m,c=3,n=p