Original

दिव्यमाश्रयणीयं तमाश्रमं श्रमनाशनम् ।श्रिया युतमनिर्देश्यं देवचर्योपशोभितम् ॥ २८ ॥

Segmented

दिव्यम् आश्रयणीयम् तम् आश्रमम् श्रम-नाशनम् श्रिया युतम् अनिर्देश्यम् देव-चर्या-उपशोभितम्

Analysis

Word Lemma Parse
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
आश्रयणीयम् आश्रि pos=va,g=m,c=2,n=s,f=krtya
तम् तद् pos=n,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
श्रम श्रम pos=n,comp=y
नाशनम् नाशन pos=a,g=m,c=2,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
युतम् युत pos=a,g=m,c=2,n=s
अनिर्देश्यम् अनिर्देश्य pos=a,g=m,c=2,n=s
देव देव pos=n,comp=y
चर्या चर्या pos=n,comp=y
उपशोभितम् उपशोभय् pos=va,g=m,c=2,n=s,f=part