Original

विशालैरग्निशरणैः स्रुग्भाण्डैराचितं शुभैः ।महद्भिस्तोयकलशैः कठिनैश्चोपशोभितम् ।शरण्यं सर्वभूतानां ब्रह्मघोषनिनादितम् ॥ २७ ॥

Segmented

विशालैः अग्नि-शरणैः स्रुच्-भाण्डैः आचितम् शुभैः महद्भिस् तोय-कलशैः कठिनैः च उपशोभितम् शरण्यम् सर्व-भूतानाम् ब्रह्मघोष-निनादितम्

Analysis

Word Lemma Parse
विशालैः विशाल pos=a,g=n,c=3,n=p
अग्नि अग्नि pos=n,comp=y
शरणैः शरण pos=n,g=n,c=3,n=p
स्रुच् स्रुच् pos=n,comp=y
भाण्डैः भाण्ड pos=n,g=n,c=3,n=p
आचितम् आचि pos=va,g=m,c=2,n=s,f=part
शुभैः शुभ pos=a,g=n,c=3,n=p
महद्भिस् महत् pos=a,g=n,c=3,n=p
तोय तोय pos=n,comp=y
कलशैः कलश pos=n,g=n,c=3,n=p
कठिनैः कठिन pos=a,g=n,c=3,n=p
pos=i
उपशोभितम् उपशोभय् pos=va,g=m,c=2,n=s,f=part
शरण्यम् शरण्य pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
ब्रह्मघोष ब्रह्मघोष pos=n,comp=y
निनादितम् निनादय् pos=va,g=m,c=2,n=s,f=part