Original

तमसा रहितं पुण्यमनामृष्टं रवेः करैः ।क्षुत्तृट्शीतोष्णदोषैश्च वर्जितं शोकनाशनम् ॥ २४ ॥

Segmented

तमसा रहितम् पुण्यम् अनामृष्टम् रवेः करैः क्षुत्-तृः-शीत-उष्ण-दोषैः च वर्जितम् शोक-नाशनम्

Analysis

Word Lemma Parse
तमसा तमस् pos=n,g=n,c=3,n=s
रहितम् रहित pos=a,g=m,c=2,n=s
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
अनामृष्टम् अनामृष्ट pos=a,g=m,c=2,n=s
रवेः रवि pos=n,g=m,c=6,n=s
करैः कर pos=n,g=m,c=3,n=p
क्षुत् क्षुत् pos=n,comp=y
तृः तृष् pos=n,comp=y
शीत शीत pos=a,comp=y
उष्ण उष्ण pos=a,comp=y
दोषैः दोष pos=n,g=m,c=3,n=p
pos=i
वर्जितम् वर्जय् pos=va,g=m,c=2,n=s,f=part
शोक शोक pos=n,comp=y
नाशनम् नाशन pos=a,g=m,c=2,n=s