Original

ततस्तमाश्रमं पुण्यं नरनारायणाश्रितम् ।ददृशुः पाण्डवा राजन्सहिता द्विजपुंगवैः ॥ २३ ॥

Segmented

ततस् तम् आश्रमम् पुण्यम् नर-नारायण-आश्रितम् ददृशुः पाण्डवा राजन् सहिता द्विज-पुङ्गवैः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
नर नर pos=n,comp=y
नारायण नारायण pos=n,comp=y
आश्रितम् आश्रि pos=va,g=m,c=2,n=s,f=part
ददृशुः दृश् pos=v,p=3,n=p,l=lit
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
सहिता सहित pos=a,g=m,c=1,n=p
द्विज द्विज pos=n,comp=y
पुङ्गवैः पुंगव pos=n,g=m,c=3,n=p