Original

तामुपेत्य महात्मानः सह तैर्ब्राह्मणर्षभैः ।अवतेरुस्ततः सर्वे राक्षसस्कन्धतः शनैः ॥ २२ ॥

Segmented

ताम् उपेत्य महात्मानः सह तैः ब्राह्मण-ऋषभैः अवतेरुस् ततः सर्वे राक्षस-स्कन्धात् शनैः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
उपेत्य उपे pos=vi
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
सह सह pos=i
तैः तद् pos=n,g=m,c=3,n=p
ब्राह्मण ब्राह्मण pos=n,comp=y
ऋषभैः ऋषभ pos=n,g=m,c=3,n=p
अवतेरुस् अवतृ pos=v,p=3,n=p,l=lit
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
राक्षस राक्षस pos=n,comp=y
स्कन्धात् स्कन्ध pos=n,g=m,c=5,n=s
शनैः शनैस् pos=i