Original

फलैरुपचितैर्दिव्यैराचितां स्वादुभिर्भृशम् ।मधुस्रवैः सदा दिव्यां महर्षिगणसेविताम् ।मदप्रमुदितैर्नित्यं नानाद्विजगणैर्युताम् ॥ १९ ॥

Segmented

फलैः उपचितैः दिव्यैः आचिताम् स्वादुभिः भृशम् मधु-स्रवैः सदा दिव्याम् महा-ऋषि-गण-सेविताम् मद-प्रमुदितैः नित्यम् नाना द्विज-गणैः युताम्

Analysis

Word Lemma Parse
फलैः फल pos=n,g=n,c=3,n=p
उपचितैः उपचि pos=va,g=n,c=3,n=p,f=part
दिव्यैः दिव्य pos=a,g=n,c=3,n=p
आचिताम् आचि pos=va,g=f,c=2,n=s,f=part
स्वादुभिः स्वादु pos=a,g=n,c=3,n=p
भृशम् भृशम् pos=i
मधु मधु pos=n,comp=y
स्रवैः स्रव pos=n,g=m,c=3,n=p
सदा सदा pos=i
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
गण गण pos=n,comp=y
सेविताम् सेव् pos=va,g=f,c=2,n=s,f=part
मद मद pos=n,comp=y
प्रमुदितैः प्रमुद् pos=va,g=m,c=3,n=p,f=part
नित्यम् नित्यम् pos=i
नाना नाना pos=i
द्विज द्विज pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
युताम् युत pos=a,g=f,c=2,n=s