Original

पत्रैः स्निग्धैरविरलैरुपेतां मृदुभिः शुभाम् ।विशालशाखां विस्तीर्णामतिद्युतिसमन्विताम् ॥ १८ ॥

Segmented

पत्त्रैः स्निग्धैः अविरलैः उपेताम् मृदुभिः शुभाम् विशाल-शाखाम् विस्तीर्णाम् अतिद्युति-समन्विताम्

Analysis

Word Lemma Parse
पत्त्रैः पत्त्र pos=n,g=n,c=3,n=p
स्निग्धैः स्निग्ध pos=a,g=n,c=3,n=p
अविरलैः अविरल pos=a,g=n,c=3,n=p
उपेताम् उपे pos=va,g=f,c=2,n=s,f=part
मृदुभिः मृदु pos=a,g=n,c=3,n=p
शुभाम् शुभ pos=a,g=f,c=2,n=s
विशाल विशाल pos=a,comp=y
शाखाम् शाखा pos=n,g=f,c=2,n=s
विस्तीर्णाम् विस्तृ pos=va,g=f,c=2,n=s,f=part
अतिद्युति अतिद्युति pos=a,comp=y
समन्विताम् समन्वित pos=a,g=f,c=2,n=s