Original

ददृशुस्तां च बदरीं वृत्तस्कन्धां मनोरमाम् ।स्निग्धामविरलच्छायां श्रिया परमया युताम् ॥ १७ ॥

Segmented

ददृशुस् ताम् च बदरीम् वृत्त-स्कन्धाम् मनोरमाम् स्निग्धाम् अविरल-छायाम् श्रिया परमया युताम्

Analysis

Word Lemma Parse
ददृशुस् दृश् pos=v,p=3,n=p,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
बदरीम् बदरी pos=n,g=f,c=2,n=s
वृत्त वृत्त pos=a,comp=y
स्कन्धाम् स्कन्ध pos=n,g=f,c=2,n=s
मनोरमाम् मनोरम pos=a,g=f,c=2,n=s
स्निग्धाम् स्निग्ध pos=a,g=f,c=2,n=s
अविरल अविरल pos=a,comp=y
छायाम् छाया pos=n,g=f,c=2,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
युताम् युत pos=a,g=f,c=2,n=s