Original

तस्याभ्याशे तु ददृशुर्नरनारायणाश्रमम् ।उपेतं पादपैर्दिव्यैः सदापुष्पफलोपगैः ॥ १६ ॥

Segmented

तस्य अभ्याशे तु ददृशुः नर-नारायण-आश्रमम् उपेतम् पादपैः दिव्यैः सदापुष्प-फल-उपगैः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अभ्याशे अभ्याश pos=n,g=m,c=7,n=s
तु तु pos=i
ददृशुः दृश् pos=v,p=3,n=p,l=lit
नर नर pos=n,comp=y
नारायण नारायण pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
उपेतम् उपे pos=va,g=m,c=2,n=s,f=part
पादपैः पादप pos=n,g=m,c=3,n=p
दिव्यैः दिव्य pos=a,g=m,c=3,n=p
सदापुष्प सदापुष्प pos=a,comp=y
फल फल pos=n,comp=y
उपगैः उपग pos=a,g=m,c=3,n=p