Original

ते व्यतीत्य बहून्देशानुत्तरांश्च कुरूनपि ।ददृशुर्विविधाश्चर्यं कैलासं पर्वतोत्तमम् ॥ १५ ॥

Segmented

ते व्यतीत्य बहून् देशान् उत्तरांः च कुरून् अपि ददृशुः विविध-आश्चर्यम् कैलासम् पर्वत-उत्तमम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
व्यतीत्य व्यती pos=vi
बहून् बहु pos=a,g=m,c=2,n=p
देशान् देश pos=n,g=m,c=2,n=p
उत्तरांः उत्तर pos=a,g=m,c=2,n=p
pos=i
कुरून् कुरु pos=n,g=m,c=2,n=p
अपि अपि pos=i
ददृशुः दृश् pos=v,p=3,n=p,l=lit
विविध विविध pos=a,comp=y
आश्चर्यम् आश्चर्य pos=n,g=m,c=2,n=s
कैलासम् कैलास pos=n,g=m,c=2,n=s
पर्वत पर्वत pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s