Original

नदीजालसमाकीर्णान्नानापक्षिरुताकुलान् ।नानाविधैर्मृगैर्जुष्टान्वानरैश्चोपशोभितान् ॥ १४ ॥

Segmented

नदी-जाल-समाकीर्णान् नाना पक्षि-रुत-आकुलान् नानाविधैः मृगैः जुष्टान् वानरैः च उपशोभितान्

Analysis

Word Lemma Parse
नदी नदी pos=n,comp=y
जाल जाल pos=n,comp=y
समाकीर्णान् समाकृ pos=va,g=m,c=2,n=p,f=part
नाना नाना pos=i
पक्षि पक्षिन् pos=n,comp=y
रुत रुत pos=n,comp=y
आकुलान् आकुल pos=a,g=m,c=2,n=p
नानाविधैः नानाविध pos=a,g=m,c=3,n=p
मृगैः मृग pos=n,g=m,c=3,n=p
जुष्टान् जुष् pos=va,g=m,c=2,n=p,f=part
वानरैः वानर pos=n,g=m,c=3,n=p
pos=i
उपशोभितान् उपशोभय् pos=va,g=m,c=2,n=p,f=part