Original

विद्याधरगणाकीर्णान्युतान्वानरकिंनरैः ।तथा किंपुरुषैश्चैव गन्धर्वैश्च समन्ततः ॥ १३ ॥

Segmented

विद्याधर-गण-आकीर्णान् युतान् वानर-किन्नरैः तथा किम्पुरुषैः च एव गन्धर्वैः च समन्ततः

Analysis

Word Lemma Parse
विद्याधर विद्याधर pos=n,comp=y
गण गण pos=n,comp=y
आकीर्णान् आकृ pos=va,g=m,c=2,n=p,f=part
युतान् युत pos=a,g=m,c=2,n=p
वानर वानर pos=n,comp=y
किन्नरैः किंनर pos=n,g=m,c=3,n=p
तथा तथा pos=i
किम्पुरुषैः किम्पुरुष pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
pos=i
समन्ततः समन्ततः pos=i