Original

देशान्म्लेच्छगणाकीर्णान्नानारत्नाकरायुतान् ।ददृशुर्गिरिपादांश्च नानाधातुसमाचितान् ॥ १२ ॥

Segmented

देशान् म्लेच्छ-गण-आकीर्णान् नाना रत्न-आकर-आयुतान् ददृशुः गिरि-पादान् च नाना धातु-समाचितान्

Analysis

Word Lemma Parse
देशान् देश pos=n,g=m,c=2,n=p
म्लेच्छ म्लेच्छ pos=n,comp=y
गण गण pos=n,comp=y
आकीर्णान् आकृ pos=va,g=m,c=2,n=p,f=part
नाना नाना pos=i
रत्न रत्न pos=n,comp=y
आकर आकर pos=n,comp=y
आयुतान् आयुत pos=a,g=m,c=2,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
गिरि गिरि pos=n,comp=y
पादान् पाद pos=n,g=m,c=2,n=p
pos=i
नाना नाना pos=i
धातु धातु pos=n,comp=y
समाचितान् समाचि pos=va,g=m,c=2,n=p,f=part