Original

ते त्वाशुगतिभिर्वीरा राक्षसैस्तैर्महाबलैः ।उह्यमाना ययुः शीघ्रं महदध्वानमल्पवत् ॥ ११ ॥

Segmented

ते तु आशु-गति वीरा राक्षसैस् तैः महा-बलैः उह्यमाना ययुः शीघ्रम् महद् अध्वानम् अल्प-वत्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
आशु आशु pos=a,comp=y
गति गति pos=n,g=m,c=3,n=p
वीरा वीर pos=n,g=m,c=1,n=p
राक्षसैस् राक्षस pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
बलैः बल pos=n,g=m,c=3,n=p
उह्यमाना वह् pos=va,g=m,c=1,n=p,f=part
ययुः या pos=v,p=3,n=p,l=lit
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
अल्प अल्प pos=a,comp=y
वत् वत् pos=i