Original

एवं सुरमणीयानि वनान्युपवनानि च ।आलोकयन्तस्ते जग्मुर्विशालां बदरीं प्रति ॥ १० ॥

Segmented

एवम् वनानि उपवनानि वनान्युपवनानि आलोकयन्तस् ते जग्मुः विशालाम् बदरीम् प्रति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
वनानि वन pos=n,g=n,c=2,n=p
उपवनानि उपवन pos=n,g=n,c=2,n=p
वनान्युपवनानि pos=i
आलोकयन्तस् आलोकय् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
विशालाम् विशाल pos=a,g=f,c=2,n=s
बदरीम् बदरी pos=n,g=f,c=2,n=s
प्रति प्रति pos=i