Original

युधिष्ठिर उवाच ।धर्मज्ञो बलवाञ्शूरः सद्यो राक्षसपुंगवः ।भक्तोऽस्मानौरसः पुत्रो भीम गृह्णातु मातरम् ॥ १ ॥

Segmented

युधिष्ठिर उवाच धर्म-ज्ञः बलवान् शूरः सद्यो राक्षस-पुंगवः भक्तो ऽस्मान् औरसः पुत्रो भीम गृह्णातु मातरम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
सद्यो सद्यस् pos=i
राक्षस राक्षस pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
भक्तो भक्त pos=a,g=m,c=1,n=s
ऽस्मान् मद् pos=n,g=m,c=2,n=p
औरसः औरस pos=n,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
भीम भीम pos=n,g=m,c=8,n=s
गृह्णातु ग्रह् pos=v,p=3,n=s,l=lot
मातरम् मातृ pos=n,g=f,c=2,n=s