Original

न चापश्यन्त तेऽन्योन्यं तमसा हतचक्षुषः ।आकृष्यमाणा वातेन साश्मचूर्णेन भारत ॥ ९ ॥

Segmented

न च अपश्यन्त ते ऽन्योन्यम् तमसा हत-चक्षुषः आकृष्यमाणा वातेन साश्मचूर्णेन भारत

Analysis

Word Lemma Parse
pos=i
pos=i
अपश्यन्त पश् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
ऽन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
तमसा तमस् pos=n,g=n,c=3,n=s
हत हन् pos=va,comp=y,f=part
चक्षुषः चक्षुस् pos=n,g=m,c=1,n=p
आकृष्यमाणा आकृष् pos=va,g=m,c=1,n=p,f=part
वातेन वात pos=n,g=m,c=3,n=s
साश्मचूर्णेन साश्मचूर्ण pos=a,g=m,c=3,n=s
भारत भारत pos=a,g=m,c=8,n=s