Original

न स्म प्रज्ञायते किंचिदावृते व्योम्नि रेणुना ।न चापि शेकुस्ते कर्तुमन्योन्यस्याभिभाषणम् ॥ ८ ॥

Segmented

न स्म प्रज्ञायते किंचिद् आवृते व्योम्नि रेणुना न च अपि शेकुः ते कर्तुम् अन्योन्यस्य अभिभाषणम्

Analysis

Word Lemma Parse
pos=i
स्म स्म pos=i
प्रज्ञायते प्रज्ञा pos=v,p=3,n=s,l=lat
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
आवृते आवृ pos=va,g=n,c=7,n=s,f=part
व्योम्नि व्योमन् pos=n,g=n,c=7,n=s
रेणुना रेणु pos=n,g=m,c=3,n=s
pos=i
pos=i
अपि अपि pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
कर्तुम् कृ pos=vi
अन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
अभिभाषणम् अभिभाषण pos=n,g=n,c=2,n=s