Original

ततो रेणुः समुद्भूतः सपत्रबहुलो महान् ।पृथिवीं चान्तरिक्षं च द्यां चैव तमसावृणोत् ॥ ७ ॥

Segmented

ततो रेणुः समुद्भूतः स पत्त्र-बहुलः महान् पृथिवीम् च अन्तरिक्षम् च द्याम् च एव तमसा आवृणोत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
रेणुः रेणु pos=n,g=m,c=1,n=s
समुद्भूतः समुद्भू pos=va,g=m,c=1,n=s,f=part
pos=i
पत्त्र पत्त्र pos=n,comp=y
बहुलः बहुल pos=a,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
pos=i
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=2,n=s
pos=i
द्याम् दिव् pos=n,g=,c=2,n=s
pos=i
एव एव pos=i
तमसा तमस् pos=n,g=n,c=3,n=s
आवृणोत् आवृ pos=v,p=3,n=s,l=lan