Original

प्रविशत्स्वथ वीरेषु पर्वतं गन्धमादनम् ।चण्डवातं महद्वर्षं प्रादुरासीद्विशां पते ॥ ६ ॥

Segmented

प्रविः अथ वीरेषु पर्वतम् गन्धमादनम् चण्ड-वातम् महद् वर्षम् प्रादुः आसीत् विशाम् पते

Analysis

Word Lemma Parse
प्रविः प्रविश् pos=va,g=m,c=7,n=p,f=part
अथ अथ pos=i
वीरेषु वीर pos=n,g=m,c=7,n=p
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
गन्धमादनम् गन्धमादन pos=n,g=m,c=2,n=s
चण्ड चण्ड pos=a,comp=y
वातम् वात pos=n,g=n,c=1,n=s
महद् महत् pos=a,g=n,c=1,n=s
वर्षम् वर्ष pos=n,g=n,c=1,n=s
प्रादुः प्रादुर् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s