Original

ऋषिसिद्धामरयुतं गन्धर्वाप्सरसां प्रियम् ।विविशुस्ते महात्मानः किंनराचरितं गिरिम् ॥ ५ ॥

Segmented

ऋषि-सिद्ध-अमर-युतम् गन्धर्व-अप्सरसाम् प्रियम् विविशुः ते महात्मानः किन्नर-आचरितम् गिरिम्

Analysis

Word Lemma Parse
ऋषि ऋषि pos=n,comp=y
सिद्ध सिद्ध pos=n,comp=y
अमर अमर pos=n,comp=y
युतम् युत pos=a,g=m,c=2,n=s
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
प्रियम् प्रिय pos=a,g=m,c=2,n=s
विविशुः विश् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
किन्नर किंनर pos=n,comp=y
आचरितम् आचर् pos=va,g=m,c=2,n=s,f=part
गिरिम् गिरि pos=n,g=m,c=2,n=s