Original

आत्मन्यात्मानमाधाय वीरा मूलफलाशनाः ।चेरुरुच्चावचाकारान्देशान्विषमसंकटान् ।पश्यन्तो मृगजातानि बहूनि विविधानि च ॥ ४ ॥

Segmented

आत्मनि आत्मानम् आधाय वीरा मूल-फल-अशनाः चेरुः उच्चावच-आकारान् देशान् विषम-संकटान् पश्यन्तो मृग-जातानि बहूनि विविधानि च

Analysis

Word Lemma Parse
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आधाय आधा pos=vi
वीरा वीर pos=n,g=m,c=1,n=p
मूल मूल pos=n,comp=y
फल फल pos=n,comp=y
अशनाः अशन pos=n,g=m,c=1,n=p
चेरुः चर् pos=v,p=3,n=p,l=lit
उच्चावच उच्चावच pos=a,comp=y
आकारान् आकार pos=n,g=m,c=2,n=p
देशान् देश pos=n,g=m,c=2,n=p
विषम विषम pos=a,comp=y
संकटान् संकट pos=a,g=m,c=2,n=p
पश्यन्तो दृश् pos=va,g=m,c=1,n=p,f=part
मृग मृग pos=n,comp=y
जातानि जात pos=n,g=n,c=2,n=p
बहूनि बहु pos=a,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i