Original

सरांसि सरितश्चैव पर्वतांश्च वनानि च ।वृक्षांश्च बहुलच्छायान्ददृशुर्गिरिमूर्धनि ।नित्यपुष्पफलान्देशान्देवर्षिगणसेवितान् ॥ ३ ॥

Segmented

सरांसि सरितः च एव पर्वतान् च वनानि च वृक्षान् च बहुल-छाया ददृशुः गिरि-मूर्ध्नि नित्य-पुष्प-फलान् देशान् देव-ऋषि-गण-सेवितान्

Analysis

Word Lemma Parse
सरांसि सरस् pos=n,g=n,c=2,n=p
सरितः सरित् pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
पर्वतान् पर्वत pos=n,g=m,c=2,n=p
pos=i
वनानि वन pos=n,g=n,c=2,n=p
pos=i
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
pos=i
बहुल बहुल pos=a,comp=y
छाया छाया pos=n,g=m,c=2,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
गिरि गिरि pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
नित्य नित्य pos=a,comp=y
पुष्प पुष्प pos=n,comp=y
फलान् फल pos=n,g=m,c=2,n=p
देशान् देश pos=n,g=m,c=2,n=p
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
गण गण pos=n,comp=y
सेवितान् सेव् pos=va,g=m,c=2,n=p,f=part