Original

निर्जग्मुस्ते शनैः सर्वे समाजग्मुश्च भारत ।प्रतस्थुश्च पुनर्वीराः पर्वतं गन्धमादनम् ॥ २१ ॥

Segmented

निर्जग्मुस् ते शनैः सर्वे समाजग्मुः च भारत प्रतस्थुः च पुनः वीराः पर्वतम् गन्धमादनम्

Analysis

Word Lemma Parse
निर्जग्मुस् निर्गम् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
शनैः शनैस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
pos=i
भारत भारत pos=a,g=m,c=8,n=s
प्रतस्थुः प्रस्था pos=v,p=3,n=p,l=lit
pos=i
पुनः पुनर् pos=i
वीराः वीर pos=n,g=m,c=1,n=p
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
गन्धमादनम् गन्धमादन pos=n,g=m,c=2,n=s