Original

तस्मिन्नुपरते वर्षे वाते च समतां गते ।गते ह्यम्भसि निम्नानि प्रादुर्भूते दिवाकरे ॥ २० ॥

Segmented

तस्मिन्न् उपरते वर्षे वाते च समताम् गते गते हि अम्भसि निम्नानि प्रादुर्भूते दिवाकरे

Analysis

Word Lemma Parse
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
उपरते उपरम् pos=va,g=m,c=7,n=s,f=part
वर्षे वर्ष pos=n,g=m,c=7,n=s
वाते वात pos=n,g=m,c=7,n=s
pos=i
समताम् समता pos=n,g=f,c=2,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
गते गम् pos=va,g=n,c=7,n=s,f=part
हि हि pos=i
अम्भसि अम्भस् pos=n,g=n,c=7,n=s
निम्नानि निम्न pos=n,g=n,c=2,n=p
प्रादुर्भूते प्रादुर्भू pos=va,g=m,c=7,n=s,f=part
दिवाकरे दिवाकर pos=n,g=m,c=7,n=s