Original

परिगृह्य द्विजश्रेष्ठाञ्श्रेष्ठाः सर्वधनुष्मताम् ।पाञ्चालीसहिता राजन्प्रययुर्गन्धमादनम् ॥ २ ॥

Segmented

परिगृह्य द्विज-श्रेष्ठान् श्रेष्ठाः सर्व-धनुष्मताम् पाञ्चाली-सहिताः राजन् प्रययुः गन्धमादनम्

Analysis

Word Lemma Parse
परिगृह्य परिग्रह् pos=vi
द्विज द्विज pos=n,comp=y
श्रेष्ठान् श्रेष्ठ pos=a,g=m,c=2,n=p
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
धनुष्मताम् धनुष्मत् pos=a,g=m,c=6,n=p
पाञ्चाली पाञ्चाली pos=n,comp=y
सहिताः सहित pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
प्रययुः प्रया pos=v,p=3,n=p,l=lit
गन्धमादनम् गन्धमादन pos=n,g=m,c=2,n=s