Original

ततः सागरगा आपः कीर्यमाणाः समन्ततः ।प्रादुरासन्सकलुषाः फेनवत्यो विशां पते ॥ १८ ॥

Segmented

ततः सागर-गाः आपः कीर्यमाणाः समन्ततः प्रादुः आसन् सकलुषाः फेनवत्यो विशाम् पते

Analysis

Word Lemma Parse
ततः ततस् pos=i
सागर सागर pos=n,comp=y
गाः pos=a,g=m,c=1,n=p
आपः अप् pos=n,g=m,c=1,n=p
कीर्यमाणाः कृ pos=va,g=m,c=1,n=p,f=part
समन्ततः समन्ततः pos=i
प्रादुः प्रादुर् pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
सकलुषाः सकलुष pos=a,g=f,c=1,n=p
फेनवत्यो फेनवत् pos=a,g=f,c=1,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s