Original

मन्दीभूते च पवने तस्मिन्रजसि शाम्यति ।महद्भिः पृषतैस्तूर्णं वर्षमभ्याजगाम ह ॥ १६ ॥

Segmented

मन्दीभूते च पवने तस्मिन् रजसि शाम्यति महद्भिः पृषतैस् तूर्णम् वर्षम् अभ्याजगाम ह

Analysis

Word Lemma Parse
मन्दीभूते मन्दीभू pos=va,g=m,c=7,n=s,f=part
pos=i
पवने पवन pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
रजसि रजस् pos=n,g=n,c=7,n=s
शाम्यति शम् pos=va,g=n,c=7,n=s,f=part
महद्भिः महत् pos=a,g=m,c=3,n=p
पृषतैस् पृषत pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
वर्षम् वर्ष pos=n,g=n,c=1,n=s
अभ्याजगाम अभ्यागम् pos=v,p=3,n=s,l=lit
pos=i