Original

नकुलो ब्राह्मणाश्चान्ये लोमशश्च महातपाः ।वृक्षानासाद्य संत्रस्तास्तत्र तत्र निलिल्यिरे ॥ १५ ॥

Segmented

नकुलो ब्राह्मणाः च अन्ये लोमशः च महा-तपाः वृक्षान् आसाद्य संत्रस्तास् तत्र तत्र निलिल्यिरे

Analysis

Word Lemma Parse
नकुलो नकुल pos=n,g=m,c=1,n=s
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
लोमशः लोमश pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
आसाद्य आसादय् pos=vi
संत्रस्तास् संत्रस् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
तत्र तत्र pos=i
निलिल्यिरे निली pos=v,p=3,n=p,l=lit