Original

धर्मराजश्च धौम्यश्च निलिल्याते महावने ।अग्निहोत्राण्युपादाय सहदेवस्तु पर्वते ॥ १४ ॥

Segmented

धर्मराजः च धौम्यः च निलिल्याते महा-वने अग्निहोत्रानि उपादाय सहदेवस् तु पर्वते

Analysis

Word Lemma Parse
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
pos=i
धौम्यः धौम्य pos=n,g=m,c=1,n=s
pos=i
निलिल्याते निली pos=v,p=3,n=d,l=lit
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s
अग्निहोत्रानि अग्निहोत्र pos=n,g=n,c=2,n=p
उपादाय उपादा pos=vi
सहदेवस् सहदेव pos=n,g=m,c=1,n=s
तु तु pos=i
पर्वते पर्वत pos=n,g=m,c=7,n=s