Original

ते यथानन्तरान्वृक्षान्वल्मीकान्विषमाणि च ।पाणिभिः परिमार्गन्तो भीता वायोर्निलिल्यिरे ॥ १२ ॥

Segmented

ते यथा अनन्तरान् वृक्षान् वल्मीकान् विषमाणि च पाणिभिः परिमार्गन्तो भीता वायोः निलिल्यिरे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
यथा यथा pos=i
अनन्तरान् अनन्तर pos=a,g=m,c=2,n=p
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
वल्मीकान् वल्मीक pos=n,g=m,c=2,n=p
विषमाणि विषम pos=n,g=n,c=2,n=p
pos=i
पाणिभिः पाणि pos=n,g=m,c=3,n=p
परिमार्गन्तो परिमार्ग् pos=va,g=m,c=1,n=p,f=part
भीता भी pos=va,g=m,c=1,n=p,f=part
वायोः वायु pos=n,g=m,c=5,n=s
निलिल्यिरे निली pos=v,p=3,n=p,l=lit