Original

द्यौः स्वित्पतति किं भूमौ दीर्यन्ते पर्वता नु किम् ।इति ते मेनिरे सर्वे पवनेन विमोहिताः ॥ ११ ॥

Segmented

द्यौः स्वित् पतति किम् भूमौ दीर्यन्ते पर्वता नु किम् इति ते मेनिरे सर्वे पवनेन विमोहिताः

Analysis

Word Lemma Parse
द्यौः दिव् pos=n,g=,c=1,n=s
स्वित् स्विद् pos=i
पतति पत् pos=v,p=3,n=s,l=lat
किम् pos=n,g=n,c=1,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
दीर्यन्ते दृ pos=v,p=3,n=p,l=lat
पर्वता पर्वत pos=n,g=m,c=1,n=p
नु नु pos=i
किम् pos=n,g=n,c=1,n=s
इति इति pos=i
ते तद् pos=n,g=m,c=1,n=p
मेनिरे मन् pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
पवनेन पवन pos=n,g=m,c=3,n=s
विमोहिताः विमोहय् pos=va,g=m,c=1,n=p,f=part