Original

द्रुमाणां वातभग्नानां पततां भूतले भृशम् ।अन्येषां च महीजानां शब्दः समभवन्महान् ॥ १० ॥

Segmented

द्रुमाणाम् वात-भग्नानाम् पतताम् भू-तले भृशम् अन्येषाम् च महीजानाम् शब्दः समभवन् महान्

Analysis

Word Lemma Parse
द्रुमाणाम् द्रुम pos=n,g=m,c=6,n=p
वात वात pos=n,comp=y
भग्नानाम् भञ्ज् pos=va,g=m,c=6,n=p,f=part
पतताम् पत् pos=v,p=3,n=s,l=lot
भू भू pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
भृशम् भृशम् pos=i
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
pos=i
महीजानाम् महीज pos=n,g=m,c=6,n=p
शब्दः शब्द pos=n,g=m,c=1,n=s
समभवन् सम्भू pos=v,p=3,n=s,l=lan
महान् महत् pos=a,g=m,c=1,n=s