Original

वैशंपायन उवाच ।ते शूरास्ततधन्वानस्तूणवन्तः समार्गणाः ।बद्धगोधाङ्गुलित्राणाः खड्गवन्तोऽमितौजसः ॥ १ ॥

Segmented

वैशम्पायन उवाच ते शूरासः तन्-धन्वानः तूणवन्तः स मार्गणाः बद्ध-गोधा-अङ्गुलि-त्राणाः खड्गवन्तो अमित-ओजसः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ते तद् pos=n,g=m,c=1,n=p
शूरासः शूर pos=n,g=m,c=1,n=p
तन् तन् pos=va,comp=y,f=part
धन्वानः धन्वन् pos=n,g=m,c=1,n=p
तूणवन्तः तूणवत् pos=a,g=m,c=1,n=p
pos=i
मार्गणाः मार्गण pos=n,g=m,c=1,n=p
बद्ध बन्ध् pos=va,comp=y,f=part
गोधा गोधा pos=n,comp=y
अङ्गुलि अङ्गुलि pos=n,comp=y
त्राणाः त्राण pos=n,g=m,c=1,n=p
खड्गवन्तो खड्गवत् pos=a,g=m,c=1,n=p
अमित अमित pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p